Declension table of ?puṭayitavyā

Deva

FeminineSingularDualPlural
Nominativepuṭayitavyā puṭayitavye puṭayitavyāḥ
Vocativepuṭayitavye puṭayitavye puṭayitavyāḥ
Accusativepuṭayitavyām puṭayitavye puṭayitavyāḥ
Instrumentalpuṭayitavyayā puṭayitavyābhyām puṭayitavyābhiḥ
Dativepuṭayitavyāyai puṭayitavyābhyām puṭayitavyābhyaḥ
Ablativepuṭayitavyāyāḥ puṭayitavyābhyām puṭayitavyābhyaḥ
Genitivepuṭayitavyāyāḥ puṭayitavyayoḥ puṭayitavyānām
Locativepuṭayitavyāyām puṭayitavyayoḥ puṭayitavyāsu

Adverb -puṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria