Declension table of ?puṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṭayiṣyan puṭayiṣyantau puṭayiṣyantaḥ
Vocativepuṭayiṣyan puṭayiṣyantau puṭayiṣyantaḥ
Accusativepuṭayiṣyantam puṭayiṣyantau puṭayiṣyataḥ
Instrumentalpuṭayiṣyatā puṭayiṣyadbhyām puṭayiṣyadbhiḥ
Dativepuṭayiṣyate puṭayiṣyadbhyām puṭayiṣyadbhyaḥ
Ablativepuṭayiṣyataḥ puṭayiṣyadbhyām puṭayiṣyadbhyaḥ
Genitivepuṭayiṣyataḥ puṭayiṣyatoḥ puṭayiṣyatām
Locativepuṭayiṣyati puṭayiṣyatoḥ puṭayiṣyatsu

Compound puṭayiṣyat -

Adverb -puṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria