Declension table of ?puṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṭayiṣyamāṇā puṭayiṣyamāṇe puṭayiṣyamāṇāḥ
Vocativepuṭayiṣyamāṇe puṭayiṣyamāṇe puṭayiṣyamāṇāḥ
Accusativepuṭayiṣyamāṇām puṭayiṣyamāṇe puṭayiṣyamāṇāḥ
Instrumentalpuṭayiṣyamāṇayā puṭayiṣyamāṇābhyām puṭayiṣyamāṇābhiḥ
Dativepuṭayiṣyamāṇāyai puṭayiṣyamāṇābhyām puṭayiṣyamāṇābhyaḥ
Ablativepuṭayiṣyamāṇāyāḥ puṭayiṣyamāṇābhyām puṭayiṣyamāṇābhyaḥ
Genitivepuṭayiṣyamāṇāyāḥ puṭayiṣyamāṇayoḥ puṭayiṣyamāṇānām
Locativepuṭayiṣyamāṇāyām puṭayiṣyamāṇayoḥ puṭayiṣyamāṇāsu

Adverb -puṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria