सुबन्तावली ?पुटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुटयिष्यमाणः पुटयिष्यमाणौ पुटयिष्यमाणाः
सम्बोधनम्पुटयिष्यमाण पुटयिष्यमाणौ पुटयिष्यमाणाः
द्वितीयापुटयिष्यमाणम् पुटयिष्यमाणौ पुटयिष्यमाणान्
तृतीयापुटयिष्यमाणेन पुटयिष्यमाणाभ्याम् पुटयिष्यमाणैः पुटयिष्यमाणेभिः
चतुर्थीपुटयिष्यमाणाय पुटयिष्यमाणाभ्याम् पुटयिष्यमाणेभ्यः
पञ्चमीपुटयिष्यमाणात् पुटयिष्यमाणाभ्याम् पुटयिष्यमाणेभ्यः
षष्ठीपुटयिष्यमाणस्य पुटयिष्यमाणयोः पुटयिष्यमाणानाम्
सप्तमीपुटयिष्यमाणे पुटयिष्यमाणयोः पुटयिष्यमाणेषु

समास पुटयिष्यमाण

अव्यय ॰पुटयिष्यमाणम् ॰पुटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria