Declension table of ?puṭayantī

Deva

FeminineSingularDualPlural
Nominativepuṭayantī puṭayantyau puṭayantyaḥ
Vocativepuṭayanti puṭayantyau puṭayantyaḥ
Accusativepuṭayantīm puṭayantyau puṭayantīḥ
Instrumentalpuṭayantyā puṭayantībhyām puṭayantībhiḥ
Dativepuṭayantyai puṭayantībhyām puṭayantībhyaḥ
Ablativepuṭayantyāḥ puṭayantībhyām puṭayantībhyaḥ
Genitivepuṭayantyāḥ puṭayantyoḥ puṭayantīnām
Locativepuṭayantyām puṭayantyoḥ puṭayantīṣu

Compound puṭayanti - puṭayantī -

Adverb -puṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria