Declension table of ?puṭanīya

Deva

MasculineSingularDualPlural
Nominativepuṭanīyaḥ puṭanīyau puṭanīyāḥ
Vocativepuṭanīya puṭanīyau puṭanīyāḥ
Accusativepuṭanīyam puṭanīyau puṭanīyān
Instrumentalpuṭanīyena puṭanīyābhyām puṭanīyaiḥ puṭanīyebhiḥ
Dativepuṭanīyāya puṭanīyābhyām puṭanīyebhyaḥ
Ablativepuṭanīyāt puṭanīyābhyām puṭanīyebhyaḥ
Genitivepuṭanīyasya puṭanīyayoḥ puṭanīyānām
Locativepuṭanīye puṭanīyayoḥ puṭanīyeṣu

Compound puṭanīya -

Adverb -puṭanīyam -puṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria