Declension table of ?puṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativepuṭṭitavatī puṭṭitavatyau puṭṭitavatyaḥ
Vocativepuṭṭitavati puṭṭitavatyau puṭṭitavatyaḥ
Accusativepuṭṭitavatīm puṭṭitavatyau puṭṭitavatīḥ
Instrumentalpuṭṭitavatyā puṭṭitavatībhyām puṭṭitavatībhiḥ
Dativepuṭṭitavatyai puṭṭitavatībhyām puṭṭitavatībhyaḥ
Ablativepuṭṭitavatyāḥ puṭṭitavatībhyām puṭṭitavatībhyaḥ
Genitivepuṭṭitavatyāḥ puṭṭitavatyoḥ puṭṭitavatīnām
Locativepuṭṭitavatyām puṭṭitavatyoḥ puṭṭitavatīṣu

Compound puṭṭitavati - puṭṭitavatī -

Adverb -puṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria