Declension table of ?puṭṭitavat

Deva

NeuterSingularDualPlural
Nominativepuṭṭitavat puṭṭitavantī puṭṭitavatī puṭṭitavanti
Vocativepuṭṭitavat puṭṭitavantī puṭṭitavatī puṭṭitavanti
Accusativepuṭṭitavat puṭṭitavantī puṭṭitavatī puṭṭitavanti
Instrumentalpuṭṭitavatā puṭṭitavadbhyām puṭṭitavadbhiḥ
Dativepuṭṭitavate puṭṭitavadbhyām puṭṭitavadbhyaḥ
Ablativepuṭṭitavataḥ puṭṭitavadbhyām puṭṭitavadbhyaḥ
Genitivepuṭṭitavataḥ puṭṭitavatoḥ puṭṭitavatām
Locativepuṭṭitavati puṭṭitavatoḥ puṭṭitavatsu

Adverb -puṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria