Declension table of ?puṭṭitavat

Deva

MasculineSingularDualPlural
Nominativepuṭṭitavān puṭṭitavantau puṭṭitavantaḥ
Vocativepuṭṭitavan puṭṭitavantau puṭṭitavantaḥ
Accusativepuṭṭitavantam puṭṭitavantau puṭṭitavataḥ
Instrumentalpuṭṭitavatā puṭṭitavadbhyām puṭṭitavadbhiḥ
Dativepuṭṭitavate puṭṭitavadbhyām puṭṭitavadbhyaḥ
Ablativepuṭṭitavataḥ puṭṭitavadbhyām puṭṭitavadbhyaḥ
Genitivepuṭṭitavataḥ puṭṭitavatoḥ puṭṭitavatām
Locativepuṭṭitavati puṭṭitavatoḥ puṭṭitavatsu

Compound puṭṭitavat -

Adverb -puṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria