Declension table of ?puṭṭita

Deva

MasculineSingularDualPlural
Nominativepuṭṭitaḥ puṭṭitau puṭṭitāḥ
Vocativepuṭṭita puṭṭitau puṭṭitāḥ
Accusativepuṭṭitam puṭṭitau puṭṭitān
Instrumentalpuṭṭitena puṭṭitābhyām puṭṭitaiḥ puṭṭitebhiḥ
Dativepuṭṭitāya puṭṭitābhyām puṭṭitebhyaḥ
Ablativepuṭṭitāt puṭṭitābhyām puṭṭitebhyaḥ
Genitivepuṭṭitasya puṭṭitayoḥ puṭṭitānām
Locativepuṭṭite puṭṭitayoḥ puṭṭiteṣu

Compound puṭṭita -

Adverb -puṭṭitam -puṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria