Declension table of ?puṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativepuṭṭayitavyam puṭṭayitavye puṭṭayitavyāni
Vocativepuṭṭayitavya puṭṭayitavye puṭṭayitavyāni
Accusativepuṭṭayitavyam puṭṭayitavye puṭṭayitavyāni
Instrumentalpuṭṭayitavyena puṭṭayitavyābhyām puṭṭayitavyaiḥ
Dativepuṭṭayitavyāya puṭṭayitavyābhyām puṭṭayitavyebhyaḥ
Ablativepuṭṭayitavyāt puṭṭayitavyābhyām puṭṭayitavyebhyaḥ
Genitivepuṭṭayitavyasya puṭṭayitavyayoḥ puṭṭayitavyānām
Locativepuṭṭayitavye puṭṭayitavyayoḥ puṭṭayitavyeṣu

Compound puṭṭayitavya -

Adverb -puṭṭayitavyam -puṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria