Declension table of ?puṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṭṭayiṣyan puṭṭayiṣyantau puṭṭayiṣyantaḥ
Vocativepuṭṭayiṣyan puṭṭayiṣyantau puṭṭayiṣyantaḥ
Accusativepuṭṭayiṣyantam puṭṭayiṣyantau puṭṭayiṣyataḥ
Instrumentalpuṭṭayiṣyatā puṭṭayiṣyadbhyām puṭṭayiṣyadbhiḥ
Dativepuṭṭayiṣyate puṭṭayiṣyadbhyām puṭṭayiṣyadbhyaḥ
Ablativepuṭṭayiṣyataḥ puṭṭayiṣyadbhyām puṭṭayiṣyadbhyaḥ
Genitivepuṭṭayiṣyataḥ puṭṭayiṣyatoḥ puṭṭayiṣyatām
Locativepuṭṭayiṣyati puṭṭayiṣyatoḥ puṭṭayiṣyatsu

Compound puṭṭayiṣyat -

Adverb -puṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria