Declension table of ?puṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṭṭayiṣyamāṇā puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāḥ
Vocativepuṭṭayiṣyamāṇe puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāḥ
Accusativepuṭṭayiṣyamāṇām puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāḥ
Instrumentalpuṭṭayiṣyamāṇayā puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇābhiḥ
Dativepuṭṭayiṣyamāṇāyai puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇābhyaḥ
Ablativepuṭṭayiṣyamāṇāyāḥ puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇābhyaḥ
Genitivepuṭṭayiṣyamāṇāyāḥ puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇānām
Locativepuṭṭayiṣyamāṇāyām puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇāsu

Adverb -puṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria