Declension table of ?puṭṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuṭṭayiṣyamāṇam puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāni
Vocativepuṭṭayiṣyamāṇa puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāni
Accusativepuṭṭayiṣyamāṇam puṭṭayiṣyamāṇe puṭṭayiṣyamāṇāni
Instrumentalpuṭṭayiṣyamāṇena puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇaiḥ
Dativepuṭṭayiṣyamāṇāya puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇebhyaḥ
Ablativepuṭṭayiṣyamāṇāt puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇebhyaḥ
Genitivepuṭṭayiṣyamāṇasya puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇānām
Locativepuṭṭayiṣyamāṇe puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇeṣu

Compound puṭṭayiṣyamāṇa -

Adverb -puṭṭayiṣyamāṇam -puṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria