Declension table of ?puṭṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepuṭṭayiṣyamāṇaḥ puṭṭayiṣyamāṇau puṭṭayiṣyamāṇāḥ
Vocativepuṭṭayiṣyamāṇa puṭṭayiṣyamāṇau puṭṭayiṣyamāṇāḥ
Accusativepuṭṭayiṣyamāṇam puṭṭayiṣyamāṇau puṭṭayiṣyamāṇān
Instrumentalpuṭṭayiṣyamāṇena puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇaiḥ puṭṭayiṣyamāṇebhiḥ
Dativepuṭṭayiṣyamāṇāya puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇebhyaḥ
Ablativepuṭṭayiṣyamāṇāt puṭṭayiṣyamāṇābhyām puṭṭayiṣyamāṇebhyaḥ
Genitivepuṭṭayiṣyamāṇasya puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇānām
Locativepuṭṭayiṣyamāṇe puṭṭayiṣyamāṇayoḥ puṭṭayiṣyamāṇeṣu

Compound puṭṭayiṣyamāṇa -

Adverb -puṭṭayiṣyamāṇam -puṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria