Declension table of ?puṭṭavatī

Deva

FeminineSingularDualPlural
Nominativepuṭṭavatī puṭṭavatyau puṭṭavatyaḥ
Vocativepuṭṭavati puṭṭavatyau puṭṭavatyaḥ
Accusativepuṭṭavatīm puṭṭavatyau puṭṭavatīḥ
Instrumentalpuṭṭavatyā puṭṭavatībhyām puṭṭavatībhiḥ
Dativepuṭṭavatyai puṭṭavatībhyām puṭṭavatībhyaḥ
Ablativepuṭṭavatyāḥ puṭṭavatībhyām puṭṭavatībhyaḥ
Genitivepuṭṭavatyāḥ puṭṭavatyoḥ puṭṭavatīnām
Locativepuṭṭavatyām puṭṭavatyoḥ puṭṭavatīṣu

Compound puṭṭavati - puṭṭavatī -

Adverb -puṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria