Declension table of ?puṭṭavat

Deva

MasculineSingularDualPlural
Nominativepuṭṭavān puṭṭavantau puṭṭavantaḥ
Vocativepuṭṭavan puṭṭavantau puṭṭavantaḥ
Accusativepuṭṭavantam puṭṭavantau puṭṭavataḥ
Instrumentalpuṭṭavatā puṭṭavadbhyām puṭṭavadbhiḥ
Dativepuṭṭavate puṭṭavadbhyām puṭṭavadbhyaḥ
Ablativepuṭṭavataḥ puṭṭavadbhyām puṭṭavadbhyaḥ
Genitivepuṭṭavataḥ puṭṭavatoḥ puṭṭavatām
Locativepuṭṭavati puṭṭavatoḥ puṭṭavatsu

Compound puṭṭavat -

Adverb -puṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria