Declension table of ?puṣyat

Deva

MasculineSingularDualPlural
Nominativepuṣyan puṣyantau puṣyantaḥ
Vocativepuṣyan puṣyantau puṣyantaḥ
Accusativepuṣyantam puṣyantau puṣyataḥ
Instrumentalpuṣyatā puṣyadbhyām puṣyadbhiḥ
Dativepuṣyate puṣyadbhyām puṣyadbhyaḥ
Ablativepuṣyataḥ puṣyadbhyām puṣyadbhyaḥ
Genitivepuṣyataḥ puṣyatoḥ puṣyatām
Locativepuṣyati puṣyatoḥ puṣyatsu

Compound puṣyat -

Adverb -puṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria