Declension table of puṣyarāga

Deva

MasculineSingularDualPlural
Nominativepuṣyarāgaḥ puṣyarāgau puṣyarāgāḥ
Vocativepuṣyarāga puṣyarāgau puṣyarāgāḥ
Accusativepuṣyarāgam puṣyarāgau puṣyarāgān
Instrumentalpuṣyarāgeṇa puṣyarāgābhyām puṣyarāgaiḥ puṣyarāgebhiḥ
Dativepuṣyarāgāya puṣyarāgābhyām puṣyarāgebhyaḥ
Ablativepuṣyarāgāt puṣyarāgābhyām puṣyarāgebhyaḥ
Genitivepuṣyarāgasya puṣyarāgayoḥ puṣyarāgāṇām
Locativepuṣyarāge puṣyarāgayoḥ puṣyarāgeṣu

Compound puṣyarāga -

Adverb -puṣyarāgam -puṣyarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria