Declension table of ?puṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepuṣyamāṇaḥ puṣyamāṇau puṣyamāṇāḥ
Vocativepuṣyamāṇa puṣyamāṇau puṣyamāṇāḥ
Accusativepuṣyamāṇam puṣyamāṇau puṣyamāṇān
Instrumentalpuṣyamāṇena puṣyamāṇābhyām puṣyamāṇaiḥ puṣyamāṇebhiḥ
Dativepuṣyamāṇāya puṣyamāṇābhyām puṣyamāṇebhyaḥ
Ablativepuṣyamāṇāt puṣyamāṇābhyām puṣyamāṇebhyaḥ
Genitivepuṣyamāṇasya puṣyamāṇayoḥ puṣyamāṇānām
Locativepuṣyamāṇe puṣyamāṇayoḥ puṣyamāṇeṣu

Compound puṣyamāṇa -

Adverb -puṣyamāṇam -puṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria