Declension table of puṣyabhūti

Deva

FeminineSingularDualPlural
Nominativepuṣyabhūtiḥ puṣyabhūtī puṣyabhūtayaḥ
Vocativepuṣyabhūte puṣyabhūtī puṣyabhūtayaḥ
Accusativepuṣyabhūtim puṣyabhūtī puṣyabhūtīḥ
Instrumentalpuṣyabhūtyā puṣyabhūtibhyām puṣyabhūtibhiḥ
Dativepuṣyabhūtyai puṣyabhūtaye puṣyabhūtibhyām puṣyabhūtibhyaḥ
Ablativepuṣyabhūtyāḥ puṣyabhūteḥ puṣyabhūtibhyām puṣyabhūtibhyaḥ
Genitivepuṣyabhūtyāḥ puṣyabhūteḥ puṣyabhūtyoḥ puṣyabhūtīnām
Locativepuṣyabhūtyām puṣyabhūtau puṣyabhūtyoḥ puṣyabhūtiṣu

Compound puṣyabhūti -

Adverb -puṣyabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria