Declension table of puṣya

Deva

NeuterSingularDualPlural
Nominativepuṣyam puṣye puṣyāṇi
Vocativepuṣya puṣye puṣyāṇi
Accusativepuṣyam puṣye puṣyāṇi
Instrumentalpuṣyeṇa puṣyābhyām puṣyaiḥ
Dativepuṣyāya puṣyābhyām puṣyebhyaḥ
Ablativepuṣyāt puṣyābhyām puṣyebhyaḥ
Genitivepuṣyasya puṣyayoḥ puṣyāṇām
Locativepuṣye puṣyayoḥ puṣyeṣu

Compound puṣya -

Adverb -puṣyam -puṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria