Declension table of ?puṣpitā

Deva

FeminineSingularDualPlural
Nominativepuṣpitā puṣpite puṣpitāḥ
Vocativepuṣpite puṣpite puṣpitāḥ
Accusativepuṣpitām puṣpite puṣpitāḥ
Instrumentalpuṣpitayā puṣpitābhyām puṣpitābhiḥ
Dativepuṣpitāyai puṣpitābhyām puṣpitābhyaḥ
Ablativepuṣpitāyāḥ puṣpitābhyām puṣpitābhyaḥ
Genitivepuṣpitāyāḥ puṣpitayoḥ puṣpitānām
Locativepuṣpitāyām puṣpitayoḥ puṣpitāsu

Adverb -puṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria