Declension table of puṣpita

Deva

MasculineSingularDualPlural
Nominativepuṣpitaḥ puṣpitau puṣpitāḥ
Vocativepuṣpita puṣpitau puṣpitāḥ
Accusativepuṣpitam puṣpitau puṣpitān
Instrumentalpuṣpitena puṣpitābhyām puṣpitaiḥ puṣpitebhiḥ
Dativepuṣpitāya puṣpitābhyām puṣpitebhyaḥ
Ablativepuṣpitāt puṣpitābhyām puṣpitebhyaḥ
Genitivepuṣpitasya puṣpitayoḥ puṣpitānām
Locativepuṣpite puṣpitayoḥ puṣpiteṣu

Compound puṣpita -

Adverb -puṣpitam -puṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria