Declension table of puṣpikā

Deva

FeminineSingularDualPlural
Nominativepuṣpikā puṣpike puṣpikāḥ
Vocativepuṣpike puṣpike puṣpikāḥ
Accusativepuṣpikām puṣpike puṣpikāḥ
Instrumentalpuṣpikayā puṣpikābhyām puṣpikābhiḥ
Dativepuṣpikāyai puṣpikābhyām puṣpikābhyaḥ
Ablativepuṣpikāyāḥ puṣpikābhyām puṣpikābhyaḥ
Genitivepuṣpikāyāḥ puṣpikayoḥ puṣpikāṇām
Locativepuṣpikāyām puṣpikayoḥ puṣpikāsu

Adverb -puṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria