सुबन्तावली ?पुष्फूर्छ्वस्

Roma

पुमान्एकद्विबहु
प्रथमापुष्फूर्छ्वान् पुष्फूर्छ्वांसौ पुष्फूर्छ्वांसः
सम्बोधनम्पुष्फूर्छ्वन् पुष्फूर्छ्वांसौ पुष्फूर्छ्वांसः
द्वितीयापुष्फूर्छ्वांसम् पुष्फूर्छ्वांसौ पुष्फूर्छुषः
तृतीयापुष्फूर्छुषा पुष्फूर्छ्वद्भ्याम् पुष्फूर्छ्वद्भिः
चतुर्थीपुष्फूर्छुषे पुष्फूर्छ्वद्भ्याम् पुष्फूर्छ्वद्भ्यः
पञ्चमीपुष्फूर्छुषः पुष्फूर्छ्वद्भ्याम् पुष्फूर्छ्वद्भ्यः
षष्ठीपुष्फूर्छुषः पुष्फूर्छुषोः पुष्फूर्छुषाम्
सप्तमीपुष्फूर्छुषि पुष्फूर्छुषोः पुष्फूर्छ्वत्सु

समास पुष्फूर्छ्वत्

अव्यय ॰पुष्फूर्छ्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria