सुबन्तावली ?पुष्फूर्छुषी

Roma

स्त्रीएकद्विबहु
प्रथमापुष्फूर्छुषी पुष्फूर्छुष्यौ पुष्फूर्छुष्यः
सम्बोधनम्पुष्फूर्छुषि पुष्फूर्छुष्यौ पुष्फूर्छुष्यः
द्वितीयापुष्फूर्छुषीम् पुष्फूर्छुष्यौ पुष्फूर्छुषीः
तृतीयापुष्फूर्छुष्या पुष्फूर्छुषीभ्याम् पुष्फूर्छुषीभिः
चतुर्थीपुष्फूर्छुष्यै पुष्फूर्छुषीभ्याम् पुष्फूर्छुषीभ्यः
पञ्चमीपुष्फूर्छुष्याः पुष्फूर्छुषीभ्याम् पुष्फूर्छुषीभ्यः
षष्ठीपुष्फूर्छुष्याः पुष्फूर्छुष्योः पुष्फूर्छुषीणाम्
सप्तमीपुष्फूर्छुष्याम् पुष्फूर्छुष्योः पुष्फूर्छुषीषु

समास पुष्फूर्छुषि पुष्फूर्छुषी

अव्यय ॰पुष्फूर्छुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria