Declension table of ?puṣphūrchānā

Deva

FeminineSingularDualPlural
Nominativepuṣphūrchānā puṣphūrchāne puṣphūrchānāḥ
Vocativepuṣphūrchāne puṣphūrchāne puṣphūrchānāḥ
Accusativepuṣphūrchānām puṣphūrchāne puṣphūrchānāḥ
Instrumentalpuṣphūrchānayā puṣphūrchānābhyām puṣphūrchānābhiḥ
Dativepuṣphūrchānāyai puṣphūrchānābhyām puṣphūrchānābhyaḥ
Ablativepuṣphūrchānāyāḥ puṣphūrchānābhyām puṣphūrchānābhyaḥ
Genitivepuṣphūrchānāyāḥ puṣphūrchānayoḥ puṣphūrchānānām
Locativepuṣphūrchānāyām puṣphūrchānayoḥ puṣphūrchānāsu

Adverb -puṣphūrchānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria