Declension table of ?puṣphūrchāna

Deva

MasculineSingularDualPlural
Nominativepuṣphūrchānaḥ puṣphūrchānau puṣphūrchānāḥ
Vocativepuṣphūrchāna puṣphūrchānau puṣphūrchānāḥ
Accusativepuṣphūrchānam puṣphūrchānau puṣphūrchānān
Instrumentalpuṣphūrchānena puṣphūrchānābhyām puṣphūrchānaiḥ puṣphūrchānebhiḥ
Dativepuṣphūrchānāya puṣphūrchānābhyām puṣphūrchānebhyaḥ
Ablativepuṣphūrchānāt puṣphūrchānābhyām puṣphūrchānebhyaḥ
Genitivepuṣphūrchānasya puṣphūrchānayoḥ puṣphūrchānānām
Locativepuṣphūrchāne puṣphūrchānayoḥ puṣphūrchāneṣu

Compound puṣphūrchāna -

Adverb -puṣphūrchānam -puṣphūrchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria