सुबन्तावली ?पुष्फूर्छान

Roma

पुमान्एकद्विबहु
प्रथमापुष्फूर्छानः पुष्फूर्छानौ पुष्फूर्छानाः
सम्बोधनम्पुष्फूर्छान पुष्फूर्छानौ पुष्फूर्छानाः
द्वितीयापुष्फूर्छानम् पुष्फूर्छानौ पुष्फूर्छानान्
तृतीयापुष्फूर्छानेन पुष्फूर्छानाभ्याम् पुष्फूर्छानैः पुष्फूर्छानेभिः
चतुर्थीपुष्फूर्छानाय पुष्फूर्छानाभ्याम् पुष्फूर्छानेभ्यः
पञ्चमीपुष्फूर्छानात् पुष्फूर्छानाभ्याम् पुष्फूर्छानेभ्यः
षष्ठीपुष्फूर्छानस्य पुष्फूर्छानयोः पुष्फूर्छानानाम्
सप्तमीपुष्फूर्छाने पुष्फूर्छानयोः पुष्फूर्छानेषु

समास पुष्फूर्छान

अव्यय ॰पुष्फूर्छानम् ॰पुष्फूर्छानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria