सुबन्तावली ?पुष्फुण्ट्वस्

Roma

पुमान्एकद्विबहु
प्रथमापुष्फुण्ट्वान् पुष्फुण्ट्वांसौ पुष्फुण्ट्वांसः
सम्बोधनम्पुष्फुण्ट्वन् पुष्फुण्ट्वांसौ पुष्फुण्ट्वांसः
द्वितीयापुष्फुण्ट्वांसम् पुष्फुण्ट्वांसौ पुष्फुण्टुषः
तृतीयापुष्फुण्टुषा पुष्फुण्ट्वद्भ्याम् पुष्फुण्ट्वद्भिः
चतुर्थीपुष्फुण्टुषे पुष्फुण्ट्वद्भ्याम् पुष्फुण्ट्वद्भ्यः
पञ्चमीपुष्फुण्टुषः पुष्फुण्ट्वद्भ्याम् पुष्फुण्ट्वद्भ्यः
षष्ठीपुष्फुण्टुषः पुष्फुण्टुषोः पुष्फुण्टुषाम्
सप्तमीपुष्फुण्टुषि पुष्फुण्टुषोः पुष्फुण्ट्वत्सु

समास पुष्फुण्ट्वत्

अव्यय ॰पुष्फुण्ट्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria