Declension table of ?puṣphuṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativepuṣphuṇḍuṣī puṣphuṇḍuṣyau puṣphuṇḍuṣyaḥ
Vocativepuṣphuṇḍuṣi puṣphuṇḍuṣyau puṣphuṇḍuṣyaḥ
Accusativepuṣphuṇḍuṣīm puṣphuṇḍuṣyau puṣphuṇḍuṣīḥ
Instrumentalpuṣphuṇḍuṣyā puṣphuṇḍuṣībhyām puṣphuṇḍuṣībhiḥ
Dativepuṣphuṇḍuṣyai puṣphuṇḍuṣībhyām puṣphuṇḍuṣībhyaḥ
Ablativepuṣphuṇḍuṣyāḥ puṣphuṇḍuṣībhyām puṣphuṇḍuṣībhyaḥ
Genitivepuṣphuṇḍuṣyāḥ puṣphuṇḍuṣyoḥ puṣphuṇḍuṣīṇām
Locativepuṣphuṇḍuṣyām puṣphuṇḍuṣyoḥ puṣphuṇḍuṣīṣu

Compound puṣphuṇḍuṣi - puṣphuṇḍuṣī -

Adverb -puṣphuṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria