Declension table of ?puṣphuṇḍāna

Deva

MasculineSingularDualPlural
Nominativepuṣphuṇḍānaḥ puṣphuṇḍānau puṣphuṇḍānāḥ
Vocativepuṣphuṇḍāna puṣphuṇḍānau puṣphuṇḍānāḥ
Accusativepuṣphuṇḍānam puṣphuṇḍānau puṣphuṇḍānān
Instrumentalpuṣphuṇḍānena puṣphuṇḍānābhyām puṣphuṇḍānaiḥ puṣphuṇḍānebhiḥ
Dativepuṣphuṇḍānāya puṣphuṇḍānābhyām puṣphuṇḍānebhyaḥ
Ablativepuṣphuṇḍānāt puṣphuṇḍānābhyām puṣphuṇḍānebhyaḥ
Genitivepuṣphuṇḍānasya puṣphuṇḍānayoḥ puṣphuṇḍānānām
Locativepuṣphuṇḍāne puṣphuṇḍānayoḥ puṣphuṇḍāneṣu

Compound puṣphuṇḍāna -

Adverb -puṣphuṇḍānam -puṣphuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria