सुबन्तावली ?पुष्पशर

Roma

पुमान्एकद्विबहु
प्रथमापुष्पशरः पुष्पशरौ पुष्पशराः
सम्बोधनम्पुष्पशर पुष्पशरौ पुष्पशराः
द्वितीयापुष्पशरम् पुष्पशरौ पुष्पशरान्
तृतीयापुष्पशरेण पुष्पशराभ्याम् पुष्पशरैः पुष्पशरेभिः
चतुर्थीपुष्पशराय पुष्पशराभ्याम् पुष्पशरेभ्यः
पञ्चमीपुष्पशरात् पुष्पशराभ्याम् पुष्पशरेभ्यः
षष्ठीपुष्पशरस्य पुष्पशरयोः पुष्पशराणाम्
सप्तमीपुष्पशरे पुष्पशरयोः पुष्पशरेषु

समास पुष्पशर

अव्यय ॰पुष्पशरम् ॰पुष्पशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria