Declension table of puṣpaśakaṭikā

Deva

FeminineSingularDualPlural
Nominativepuṣpaśakaṭikā puṣpaśakaṭike puṣpaśakaṭikāḥ
Vocativepuṣpaśakaṭike puṣpaśakaṭike puṣpaśakaṭikāḥ
Accusativepuṣpaśakaṭikām puṣpaśakaṭike puṣpaśakaṭikāḥ
Instrumentalpuṣpaśakaṭikayā puṣpaśakaṭikābhyām puṣpaśakaṭikābhiḥ
Dativepuṣpaśakaṭikāyai puṣpaśakaṭikābhyām puṣpaśakaṭikābhyaḥ
Ablativepuṣpaśakaṭikāyāḥ puṣpaśakaṭikābhyām puṣpaśakaṭikābhyaḥ
Genitivepuṣpaśakaṭikāyāḥ puṣpaśakaṭikayoḥ puṣpaśakaṭikānām
Locativepuṣpaśakaṭikāyām puṣpaśakaṭikayoḥ puṣpaśakaṭikāsu

Adverb -puṣpaśakaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria