सुबन्तावली ?पुष्पयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्पयमकम् पुष्पयमके पुष्पयमकाणि
सम्बोधनम्पुष्पयमक पुष्पयमके पुष्पयमकाणि
द्वितीयापुष्पयमकम् पुष्पयमके पुष्पयमकाणि
तृतीयापुष्पयमकेण पुष्पयमकाभ्याम् पुष्पयमकैः
चतुर्थीपुष्पयमकाय पुष्पयमकाभ्याम् पुष्पयमकेभ्यः
पञ्चमीपुष्पयमकात् पुष्पयमकाभ्याम् पुष्पयमकेभ्यः
षष्ठीपुष्पयमकस्य पुष्पयमकयोः पुष्पयमकाणाम्
सप्तमीपुष्पयमके पुष्पयमकयोः पुष्पयमकेषु

समास पुष्पयमक

अव्यय ॰पुष्पयमकम् ॰पुष्पयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria