Declension table of puṣpavarṣa

Deva

NeuterSingularDualPlural
Nominativepuṣpavarṣam puṣpavarṣe puṣpavarṣāṇi
Vocativepuṣpavarṣa puṣpavarṣe puṣpavarṣāṇi
Accusativepuṣpavarṣam puṣpavarṣe puṣpavarṣāṇi
Instrumentalpuṣpavarṣeṇa puṣpavarṣābhyām puṣpavarṣaiḥ
Dativepuṣpavarṣāya puṣpavarṣābhyām puṣpavarṣebhyaḥ
Ablativepuṣpavarṣāt puṣpavarṣābhyām puṣpavarṣebhyaḥ
Genitivepuṣpavarṣasya puṣpavarṣayoḥ puṣpavarṣāṇām
Locativepuṣpavarṣe puṣpavarṣayoḥ puṣpavarṣeṣu

Compound puṣpavarṣa -

Adverb -puṣpavarṣam -puṣpavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria