सुबन्तावली ?पुष्पफलवता

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पफलवता पुष्पफलवते पुष्पफलवताः
सम्बोधनम्पुष्पफलवते पुष्पफलवते पुष्पफलवताः
द्वितीयापुष्पफलवताम् पुष्पफलवते पुष्पफलवताः
तृतीयापुष्पफलवतया पुष्पफलवताभ्याम् पुष्पफलवताभिः
चतुर्थीपुष्पफलवतायै पुष्पफलवताभ्याम् पुष्पफलवताभ्यः
पञ्चमीपुष्पफलवतायाः पुष्पफलवताभ्याम् पुष्पफलवताभ्यः
षष्ठीपुष्पफलवतायाः पुष्पफलवतयोः पुष्पफलवतानाम्
सप्तमीपुष्पफलवतायाम् पुष्पफलवतयोः पुष्पफलवतासु

अव्यय ॰पुष्पफलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria