Declension table of puṣpamaya

Deva

MasculineSingularDualPlural
Nominativepuṣpamayaḥ puṣpamayau puṣpamayāḥ
Vocativepuṣpamaya puṣpamayau puṣpamayāḥ
Accusativepuṣpamayam puṣpamayau puṣpamayān
Instrumentalpuṣpamayeṇa puṣpamayābhyām puṣpamayaiḥ puṣpamayebhiḥ
Dativepuṣpamayāya puṣpamayābhyām puṣpamayebhyaḥ
Ablativepuṣpamayāt puṣpamayābhyām puṣpamayebhyaḥ
Genitivepuṣpamayasya puṣpamayayoḥ puṣpamayāṇām
Locativepuṣpamaye puṣpamayayoḥ puṣpamayeṣu

Compound puṣpamaya -

Adverb -puṣpamayam -puṣpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria