Declension table of puṣpakaraṇḍinī

Deva

FeminineSingularDualPlural
Nominativepuṣpakaraṇḍinī puṣpakaraṇḍinyau puṣpakaraṇḍinyaḥ
Vocativepuṣpakaraṇḍini puṣpakaraṇḍinyau puṣpakaraṇḍinyaḥ
Accusativepuṣpakaraṇḍinīm puṣpakaraṇḍinyau puṣpakaraṇḍinīḥ
Instrumentalpuṣpakaraṇḍinyā puṣpakaraṇḍinībhyām puṣpakaraṇḍinībhiḥ
Dativepuṣpakaraṇḍinyai puṣpakaraṇḍinībhyām puṣpakaraṇḍinībhyaḥ
Ablativepuṣpakaraṇḍinyāḥ puṣpakaraṇḍinībhyām puṣpakaraṇḍinībhyaḥ
Genitivepuṣpakaraṇḍinyāḥ puṣpakaraṇḍinyoḥ puṣpakaraṇḍinīnām
Locativepuṣpakaraṇḍinyām puṣpakaraṇḍinyoḥ puṣpakaraṇḍinīṣu

Compound puṣpakaraṇḍini - puṣpakaraṇḍinī -

Adverb -puṣpakaraṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria