Declension table of puṣpakaraṇḍa

Deva

NeuterSingularDualPlural
Nominativepuṣpakaraṇḍam puṣpakaraṇḍe puṣpakaraṇḍāni
Vocativepuṣpakaraṇḍa puṣpakaraṇḍe puṣpakaraṇḍāni
Accusativepuṣpakaraṇḍam puṣpakaraṇḍe puṣpakaraṇḍāni
Instrumentalpuṣpakaraṇḍena puṣpakaraṇḍābhyām puṣpakaraṇḍaiḥ
Dativepuṣpakaraṇḍāya puṣpakaraṇḍābhyām puṣpakaraṇḍebhyaḥ
Ablativepuṣpakaraṇḍāt puṣpakaraṇḍābhyām puṣpakaraṇḍebhyaḥ
Genitivepuṣpakaraṇḍasya puṣpakaraṇḍayoḥ puṣpakaraṇḍānām
Locativepuṣpakaraṇḍe puṣpakaraṇḍayoḥ puṣpakaraṇḍeṣu

Compound puṣpakaraṇḍa -

Adverb -puṣpakaraṇḍam -puṣpakaraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria