Declension table of puṣpakakuṇḍa

Deva

NeuterSingularDualPlural
Nominativepuṣpakakuṇḍam puṣpakakuṇḍe puṣpakakuṇḍāni
Vocativepuṣpakakuṇḍa puṣpakakuṇḍe puṣpakakuṇḍāni
Accusativepuṣpakakuṇḍam puṣpakakuṇḍe puṣpakakuṇḍāni
Instrumentalpuṣpakakuṇḍena puṣpakakuṇḍābhyām puṣpakakuṇḍaiḥ
Dativepuṣpakakuṇḍāya puṣpakakuṇḍābhyām puṣpakakuṇḍebhyaḥ
Ablativepuṣpakakuṇḍāt puṣpakakuṇḍābhyām puṣpakakuṇḍebhyaḥ
Genitivepuṣpakakuṇḍasya puṣpakakuṇḍayoḥ puṣpakakuṇḍānām
Locativepuṣpakakuṇḍe puṣpakakuṇḍayoḥ puṣpakakuṇḍeṣu

Compound puṣpakakuṇḍa -

Adverb -puṣpakakuṇḍam -puṣpakakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria