Declension table of puṣpakakuṇḍa

Deva

MasculineSingularDualPlural
Nominativepuṣpakakuṇḍaḥ puṣpakakuṇḍau puṣpakakuṇḍāḥ
Vocativepuṣpakakuṇḍa puṣpakakuṇḍau puṣpakakuṇḍāḥ
Accusativepuṣpakakuṇḍam puṣpakakuṇḍau puṣpakakuṇḍān
Instrumentalpuṣpakakuṇḍena puṣpakakuṇḍābhyām puṣpakakuṇḍaiḥ puṣpakakuṇḍebhiḥ
Dativepuṣpakakuṇḍāya puṣpakakuṇḍābhyām puṣpakakuṇḍebhyaḥ
Ablativepuṣpakakuṇḍāt puṣpakakuṇḍābhyām puṣpakakuṇḍebhyaḥ
Genitivepuṣpakakuṇḍasya puṣpakakuṇḍayoḥ puṣpakakuṇḍānām
Locativepuṣpakakuṇḍe puṣpakakuṇḍayoḥ puṣpakakuṇḍeṣu

Compound puṣpakakuṇḍa -

Adverb -puṣpakakuṇḍam -puṣpakakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria