Declension table of puṣpagucchaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpagucchaḥ | puṣpagucchau | puṣpagucchāḥ |
Vocative | puṣpaguccha | puṣpagucchau | puṣpagucchāḥ |
Accusative | puṣpaguccham | puṣpagucchau | puṣpagucchān |
Instrumental | puṣpagucchena | puṣpagucchābhyām | puṣpagucchaiḥ |
Dative | puṣpagucchāya | puṣpagucchābhyām | puṣpagucchebhyaḥ |
Ablative | puṣpagucchāt | puṣpagucchābhyām | puṣpagucchebhyaḥ |
Genitive | puṣpagucchasya | puṣpagucchayoḥ | puṣpagucchānām |
Locative | puṣpagucche | puṣpagucchayoḥ | puṣpaguccheṣu |