Declension table of puṣpaguccha

Deva

MasculineSingularDualPlural
Nominativepuṣpagucchaḥ puṣpagucchau puṣpagucchāḥ
Vocativepuṣpaguccha puṣpagucchau puṣpagucchāḥ
Accusativepuṣpaguccham puṣpagucchau puṣpagucchān
Instrumentalpuṣpagucchena puṣpagucchābhyām puṣpagucchaiḥ
Dativepuṣpagucchāya puṣpagucchābhyām puṣpagucchebhyaḥ
Ablativepuṣpagucchāt puṣpagucchābhyām puṣpagucchebhyaḥ
Genitivepuṣpagucchasya puṣpagucchayoḥ puṣpagucchānām
Locativepuṣpagucche puṣpagucchayoḥ puṣpaguccheṣu

Compound puṣpaguccha -

Adverb -puṣpaguccham -puṣpagucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria