सुबन्तावली पुष्पद्रुमकुसुमितमुकुट

Roma

पुमान्एकद्विबहु
प्रथमापुष्पद्रुमकुसुमितमुकुटः पुष्पद्रुमकुसुमितमुकुटौ पुष्पद्रुमकुसुमितमुकुटाः
सम्बोधनम्पुष्पद्रुमकुसुमितमुकुट पुष्पद्रुमकुसुमितमुकुटौ पुष्पद्रुमकुसुमितमुकुटाः
द्वितीयापुष्पद्रुमकुसुमितमुकुटम् पुष्पद्रुमकुसुमितमुकुटौ पुष्पद्रुमकुसुमितमुकुटान्
तृतीयापुष्पद्रुमकुसुमितमुकुटेन पुष्पद्रुमकुसुमितमुकुटाभ्याम् पुष्पद्रुमकुसुमितमुकुटैः पुष्पद्रुमकुसुमितमुकुटेभिः
चतुर्थीपुष्पद्रुमकुसुमितमुकुटाय पुष्पद्रुमकुसुमितमुकुटाभ्याम् पुष्पद्रुमकुसुमितमुकुटेभ्यः
पञ्चमीपुष्पद्रुमकुसुमितमुकुटात् पुष्पद्रुमकुसुमितमुकुटाभ्याम् पुष्पद्रुमकुसुमितमुकुटेभ्यः
षष्ठीपुष्पद्रुमकुसुमितमुकुटस्य पुष्पद्रुमकुसुमितमुकुटयोः पुष्पद्रुमकुसुमितमुकुटानाम्
सप्तमीपुष्पद्रुमकुसुमितमुकुटे पुष्पद्रुमकुसुमितमुकुटयोः पुष्पद्रुमकुसुमितमुकुटेषु

समास पुष्पद्रुमकुसुमितमुकुट

अव्यय ॰पुष्पद्रुमकुसुमितमुकुटम् ॰पुष्पद्रुमकुसुमितमुकुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria