Declension table of puṣpadruma

Deva

MasculineSingularDualPlural
Nominativepuṣpadrumaḥ puṣpadrumau puṣpadrumāḥ
Vocativepuṣpadruma puṣpadrumau puṣpadrumāḥ
Accusativepuṣpadrumam puṣpadrumau puṣpadrumān
Instrumentalpuṣpadrumeṇa puṣpadrumābhyām puṣpadrumaiḥ puṣpadrumebhiḥ
Dativepuṣpadrumāya puṣpadrumābhyām puṣpadrumebhyaḥ
Ablativepuṣpadrumāt puṣpadrumābhyām puṣpadrumebhyaḥ
Genitivepuṣpadrumasya puṣpadrumayoḥ puṣpadrumāṇām
Locativepuṣpadrume puṣpadrumayoḥ puṣpadrumeṣu

Compound puṣpadruma -

Adverb -puṣpadrumam -puṣpadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria