सुबन्तावली ?पुष्पदन्तान्वय

Roma

पुमान्एकद्विबहु
प्रथमापुष्पदन्तान्वयः पुष्पदन्तान्वयौ पुष्पदन्तान्वयाः
सम्बोधनम्पुष्पदन्तान्वय पुष्पदन्तान्वयौ पुष्पदन्तान्वयाः
द्वितीयापुष्पदन्तान्वयम् पुष्पदन्तान्वयौ पुष्पदन्तान्वयान्
तृतीयापुष्पदन्तान्वयेन पुष्पदन्तान्वयाभ्याम् पुष्पदन्तान्वयैः पुष्पदन्तान्वयेभिः
चतुर्थीपुष्पदन्तान्वयाय पुष्पदन्तान्वयाभ्याम् पुष्पदन्तान्वयेभ्यः
पञ्चमीपुष्पदन्तान्वयात् पुष्पदन्तान्वयाभ्याम् पुष्पदन्तान्वयेभ्यः
षष्ठीपुष्पदन्तान्वयस्य पुष्पदन्तान्वययोः पुष्पदन्तान्वयानाम्
सप्तमीपुष्पदन्तान्वये पुष्पदन्तान्वययोः पुष्पदन्तान्वयेषु

समास पुष्पदन्तान्वय

अव्यय ॰पुष्पदन्तान्वयम् ॰पुष्पदन्तान्वयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria