Declension table of puṣpadanta

Deva

MasculineSingularDualPlural
Nominativepuṣpadantaḥ puṣpadantau puṣpadantāḥ
Vocativepuṣpadanta puṣpadantau puṣpadantāḥ
Accusativepuṣpadantam puṣpadantau puṣpadantān
Instrumentalpuṣpadantena puṣpadantābhyām puṣpadantaiḥ puṣpadantebhiḥ
Dativepuṣpadantāya puṣpadantābhyām puṣpadantebhyaḥ
Ablativepuṣpadantāt puṣpadantābhyām puṣpadantebhyaḥ
Genitivepuṣpadantasya puṣpadantayoḥ puṣpadantānām
Locativepuṣpadante puṣpadantayoḥ puṣpadanteṣu

Compound puṣpadanta -

Adverb -puṣpadantam -puṣpadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria