सुबन्तावली ?पुष्पचय

Roma

पुमान्एकद्विबहु
प्रथमापुष्पचयः पुष्पचयौ पुष्पचयाः
सम्बोधनम्पुष्पचय पुष्पचयौ पुष्पचयाः
द्वितीयापुष्पचयम् पुष्पचयौ पुष्पचयान्
तृतीयापुष्पचयेन पुष्पचयाभ्याम् पुष्पचयैः पुष्पचयेभिः
चतुर्थीपुष्पचयाय पुष्पचयाभ्याम् पुष्पचयेभ्यः
पञ्चमीपुष्पचयात् पुष्पचयाभ्याम् पुष्पचयेभ्यः
षष्ठीपुष्पचयस्य पुष्पचययोः पुष्पचयानाम्
सप्तमीपुष्पचये पुष्पचययोः पुष्पचयेषु

समास पुष्पचय

अव्यय ॰पुष्पचयम् ॰पुष्पचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria