Declension table of puṣpabhadrā

Deva

FeminineSingularDualPlural
Nominativepuṣpabhadrā puṣpabhadre puṣpabhadrāḥ
Vocativepuṣpabhadre puṣpabhadre puṣpabhadrāḥ
Accusativepuṣpabhadrām puṣpabhadre puṣpabhadrāḥ
Instrumentalpuṣpabhadrayā puṣpabhadrābhyām puṣpabhadrābhiḥ
Dativepuṣpabhadrāyai puṣpabhadrābhyām puṣpabhadrābhyaḥ
Ablativepuṣpabhadrāyāḥ puṣpabhadrābhyām puṣpabhadrābhyaḥ
Genitivepuṣpabhadrāyāḥ puṣpabhadrayoḥ puṣpabhadrāṇām
Locativepuṣpabhadrāyām puṣpabhadrayoḥ puṣpabhadrāsu

Adverb -puṣpabhadram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria